Original

युष्माकं च प्रभावेन तेजसा च महात्मनाम् ।हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधिपः ॥ ७ ॥

Segmented

युष्माकम् च प्रभावेन तेजसा च महात्मनाम् हतो दुरात्मा दुर्बुद्धी रावणो राक्षस-अधिपः

Analysis

Word Lemma Parse
युष्माकम् त्वद् pos=n,g=,c=6,n=p
pos=i
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
हतो हन् pos=va,g=m,c=1,n=s,f=part
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
दुर्बुद्धी दुर्बुद्धि pos=a,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s