Original

भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता ।धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ॥ ६ ॥

Segmented

भवताम् प्रीतिः अव्यग्रा तेजसा परिरक्षिता धर्मः च नियतो नित्यम् सत्यम् च भवताम् सदा

Analysis

Word Lemma Parse
भवताम् भवत् pos=a,g=m,c=6,n=p
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अव्यग्रा अव्यग्र pos=a,g=f,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
परिरक्षिता परिरक्ष् pos=va,g=f,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
भवताम् भवत् pos=a,g=m,c=6,n=p
सदा सदा pos=i