Original

एतावदुक्त्वा उत्थाय काकुत्स्थः परमासनात् ।पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ॥ ४ ॥

Segmented

एतावद् उक्त्वा उत्थाय काकुत्स्थः परम-आसनात् पर्यष्वजत धर्म-आत्मा निरन्तरम् उरः-गतम्

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
उत्थाय उत्था pos=vi
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
आसनात् आसन pos=n,g=n,c=5,n=s
पर्यष्वजत परिष्वज् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
निरन्तरम् निरन्तरम् pos=i
उरः उरस् pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part