Original

तद्भवानद्य काशेयीं पुरीं वाराणसीं व्रज ।रमणीयां त्वया गुप्तां सुप्राकारां सुतोरणाम् ॥ ३ ॥

Segmented

तद् भवान् अद्य काशेयीम् पुरीम् वाराणसीम् व्रज रमणीयाम् त्वया गुप्ताम् सु प्राकाराम् सु तोरणाम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अद्य अद्य pos=i
काशेयीम् काशेय pos=a,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
वाराणसीम् वाराणसी pos=n,g=f,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
रमणीयाम् रमणीय pos=a,g=f,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
सु सु pos=i
प्राकाराम् प्राकार pos=n,g=f,c=2,n=s
सु सु pos=i
तोरणाम् तोरण pos=n,g=f,c=2,n=s