Original

दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् ।उद्योगश्च कृतो राजन्भरतेन त्वया सह ॥ २ ॥

Segmented

दर्शिता भवता प्रीतिः दर्शितम् सौहृदम् परम् उद्योगः च कृतो राजन् भरतेन त्वया सह

Analysis

Word Lemma Parse
दर्शिता दर्शय् pos=va,g=f,c=1,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
दर्शितम् दर्शय् pos=va,g=n,c=1,n=s,f=part
सौहृदम् सौहृद pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
उद्योगः उद्योग pos=n,g=m,c=1,n=s
pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
भरतेन भरत pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i