Original

भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ॥ १५ ॥

Segmented

भवेत् च ते महा-राज प्रीतिः अस्मासु नित्यदा

Analysis

Word Lemma Parse
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
नित्यदा नित्यदा pos=i