Original

प्रशंसार्हा हि जानन्ति प्रशंसां वक्तुमीदृशीम् ।आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् ॥ १४ ॥

Segmented

प्रशंसा-अर्हाः हि जानन्ति प्रशंसाम् वक्तुम् ईदृशीम् आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान्

Analysis

Word Lemma Parse
प्रशंसा प्रशंसा pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
हि हि pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
प्रशंसाम् प्रशंसा pos=n,g=f,c=2,n=s
वक्तुम् वच् pos=vi
ईदृशीम् ईदृश pos=a,g=f,c=2,n=s
आपृच्छामो आप्रच्छ् pos=v,p=1,n=p,l=lat
गमिष्यामो गम् pos=v,p=1,n=p,l=lrt
हृदिस्थो हृदिस्थ pos=a,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सदा सदा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s