Original

यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् ।उपपन्नं च काकुत्स्थ यत्त्वमस्मान्प्रशंससि ॥ १३ ॥

Segmented

यत् त्वाम् विजयिनम् राम पश्यामो हत-शात्रवम् उपपन्नम् च काकुत्स्थ यत् त्वम् अस्मान् प्रशंससि

Analysis

Word Lemma Parse
यत् यत् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
विजयिनम् विजयिन् pos=a,g=m,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
पश्यामो दृश् pos=v,p=1,n=p,l=lat
हत हन् pos=va,comp=y,f=part
शात्रवम् शात्रव pos=n,g=m,c=2,n=s
उपपन्नम् उपपद् pos=va,g=n,c=2,n=s,f=part
pos=i
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
प्रशंससि प्रशंस् pos=v,p=2,n=s,l=lat