Original

दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः ।एष नः परमः काम एषा नः कीर्तिरुत्तमा ॥ १२ ॥

Segmented

दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः एष नः परमः काम एषा नः कीर्तिः उत्तमा

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
प्रत्याहृता प्रत्याहृ pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
परमः परम pos=a,g=m,c=1,n=s
काम काम pos=n,g=m,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s