Original

प्रत्यूचुस्तं च राजानो हर्षेण महतान्विताः ।दिष्ट्या त्वं विजयी राम राज्यं चापि प्रतिष्ठितम् ॥ ११ ॥

Segmented

प्रत्यूचुः तम् च राजानो हर्षेण महता अन्विताः दिष्ट्या त्वम् विजयी राम राज्यम् च अपि प्रतिष्ठितम्

Analysis

Word Lemma Parse
प्रत्यूचुः प्रतिवच् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
अन्विताः अन्वित pos=a,g=m,c=1,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विजयी विजयिन् pos=a,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part