Original

उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् ।कालो ह्यतीतः सुमहान्गमने रोचतां मतिः ॥ १० ॥

Segmented

उद्युक्तानाम् च सर्वेषाम् पार्थिवानाम् महात्मनाम् कालो हि अतीतः सु महान् गमने रोचताम् मतिः

Analysis

Word Lemma Parse
उद्युक्तानाम् उद्युज् pos=va,g=m,c=6,n=p,f=part
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
कालो काल pos=n,g=m,c=1,n=s
हि हि pos=i
अतीतः अती pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
गमने गमन pos=n,g=n,c=7,n=s
रोचताम् रुच् pos=v,p=3,n=s,l=lot
मतिः मति pos=n,g=f,c=1,n=s