Original

विमृश्य च ततो रामो वयस्यमकुतोभयम् ।प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ॥ १ ॥

Segmented

विमृश्य च ततो रामो वयस्यम् अकुतोभयम् प्रतर्दनम् काशि-पतिम् परिष्वज्य इदम् अब्रवीत्

Analysis

Word Lemma Parse
विमृश्य विमृश् pos=vi
pos=i
ततो तन् pos=va,g=m,c=1,n=s,f=part
रामो राम pos=n,g=m,c=1,n=s
वयस्यम् वयस्य pos=n,g=m,c=2,n=s
अकुतोभयम् अकुतोभय pos=a,g=m,c=2,n=s
प्रतर्दनम् प्रतर्दन pos=n,g=m,c=2,n=s
काशि काशि pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan