Original

सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् ।अहार्यं सख्यमभवदनिलस्य यथाग्निना ॥ ३८ ॥

Segmented

सुग्रीवेण समम् तु अस्य अद्वैधम् छिद्र-वर्जितम् अहार्यम् सख्यम् अभवद् अनिलस्य यथा अग्निना

Analysis

Word Lemma Parse
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
समम् सम pos=n,g=n,c=1,n=s
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अद्वैधम् अद्वैध pos=a,g=n,c=1,n=s
छिद्र छिद्र pos=n,comp=y
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part
अहार्यम् अहार्य pos=a,g=n,c=1,n=s
सख्यम् सख्य pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
अनिलस्य अनिल pos=n,g=m,c=6,n=s
यथा यथा pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s