Original

बाधसे यत्समाश्रित्य बलमस्मान्प्लवंगम ।तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः ॥ ३३ ॥

Segmented

बाधसे यत् समाश्रित्य बलम् अस्मान् प्लवंगम तद् दीर्घ-कालम् वेत्तासि न नः शाप-मोहितः

Analysis

Word Lemma Parse
बाधसे बाध् pos=v,p=2,n=s,l=lat
यत् यत् pos=i
समाश्रित्य समाश्रि pos=vi
बलम् बल pos=n,g=n,c=2,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
प्लवंगम प्लवंगम pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
वेत्तासि विद् pos=v,p=2,n=s,l=lrt
pos=i
नः मद् pos=n,g=,c=6,n=p
शाप शाप pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part