Original

तं तु वेदविदाद्यस्तु लम्बाभरणशोभिना ।वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ॥ ३ ॥

Segmented

तम् तु वेद-विद्-आद्यः तु लम्ब-आभरण-शोभिना वायुम् उत्थाप्य हस्तेन शिशुम् तम् परिमृष्टवान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
वेद वेद pos=n,comp=y
विद् विद् pos=a,comp=y
आद्यः आद्य pos=a,g=m,c=1,n=s
तु तु pos=i
लम्ब लम्ब pos=a,comp=y
आभरण आभरण pos=n,comp=y
शोभिना शोभिन् pos=a,g=m,c=3,n=s
वायुम् वायु pos=n,g=m,c=2,n=s
उत्थाप्य उत्थापय् pos=vi
हस्तेन हस्त pos=n,g=m,c=3,n=s
शिशुम् शिशु pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
परिमृष्टवान् परिमृज् pos=va,g=m,c=1,n=s,f=part