Original

रावणोत्सादनार्थानि रामप्रीतिकराणि च ।रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ॥ २४ ॥

Segmented

रावण-उत्सादन-अर्थानि राम-प्रीति-करानि च रोम-हर्ष-करानि एष कर्ता कर्माणि संयुगे

Analysis

Word Lemma Parse
रावण रावण pos=n,comp=y
उत्सादन उत्सादन pos=n,comp=y
अर्थानि अर्थ pos=n,g=n,c=2,n=p
राम राम pos=n,comp=y
प्रीति प्रीति pos=n,comp=y
करानि कर pos=a,g=n,c=2,n=p
pos=i
रोम रोमन् pos=n,comp=y
हर्ष हर्ष pos=n,comp=y
करानि कर pos=a,g=n,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s