Original

मत्करोत्सृष्टवज्रेण हनुरस्य यथा क्षतः ।नाम्नैष कपिशार्दूलो भविता हनुमानिति ॥ ११ ॥

Segmented

मद्-कर-उत्सृष्ट-वज्रेण हनुः अस्य यथा क्षतः नाम्ना एष कपि-शार्दूलः भविता हनुमान् इति

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
कर कर pos=n,comp=y
उत्सृष्ट उत्सृज् pos=va,comp=y,f=part
वज्रेण वज्र pos=n,g=m,c=3,n=s
हनुः हनु pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
यथा यथा pos=i
क्षतः क्षन् pos=va,g=m,c=1,n=s,f=part
नाम्ना नामन् pos=n,g=n,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
इति इति pos=i