Original

एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ।प्राप्तो मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ ९ ॥

Segmented

एतस्य बाहु-वीर्येण लङ्का सीता च लक्ष्मणः प्राप्तो मया जयः च एव राज्यम् मित्राणि बान्धवाः

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
जयः जय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
मित्राणि मित्र pos=n,g=n,c=1,n=p
बान्धवाः बान्धव pos=n,g=m,c=1,n=p