Original

ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजंगगुह्यकः ।जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ ६४ ॥

Segmented

ततः प्रजाभिः सहितः प्रजापतिः स देव-गन्धर्व-भुजङ्ग-गुह्यकः जगाम तत्र अस्यति यत्र मारुतः सुतम् सुर-इन्द्र-अभिहतम् प्रगृह्य सः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रजाभिः प्रजा pos=n,g=f,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
pos=i
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
भुजङ्ग भुजंग pos=n,comp=y
गुह्यकः गुह्यक pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
अस्यति अस् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
सुर सुर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
अभिहतम् अभिहन् pos=va,g=m,c=2,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
सः तद् pos=n,g=m,c=1,n=s