Original

सेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः ।एते हनुमता तत्र एकेन विनिपातिताः ॥ ६ ॥

Segmented

सेना-अग्र-गाः मन्त्रि-सुताः किंकरा रावण-आत्मजः एते हनुमता तत्र एकेन विनिपातिताः

Analysis

Word Lemma Parse
सेना सेना pos=n,comp=y
अग्र अग्र pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
मन्त्रि मन्त्रिन् pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
किंकरा किंकर pos=n,g=m,c=1,n=p
रावण रावण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
हनुमता हनुमन्त् pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
एकेन एक pos=n,g=m,c=3,n=s
विनिपातिताः विनिपातय् pos=va,g=m,c=1,n=p,f=part