Original

अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ।अथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ ३५ ॥

Segmented

अद्य अहम् पर्व-काले तु जिघृक्षुः सूर्यम् आगतः अथ अन्यः राहुः आसाद्य जग्राह सहसा रविम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
पर्व पर्वन् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
जिघृक्षुः जिघृक्षु pos=a,g=m,c=1,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
राहुः राहु pos=n,g=m,c=1,n=s
आसाद्य आसादय् pos=vi
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
रविम् रवि pos=n,g=m,c=2,n=s