Original

स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः ।अब्रवीद्भ्रुकुटीं कृत्वा देवं देवगणैर्वृतम् ॥ ३३ ॥

Segmented

स इन्द्र-भवनम् गत्वा स रोषः सिंहिकासुतः अब्रवीद् भ्रुकुटीम् कृत्वा देवम् देव-गणैः वृतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
pos=i
रोषः रोष pos=n,g=m,c=1,n=s
सिंहिकासुतः सिंहिकासुत pos=n,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भ्रुकुटीम् भ्रुकुटि pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
देवम् देव pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part