Original

यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः ।तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥ ३१ ॥

Segmented

यम् एव दिवसम् हि एष ग्रहीतुम् भास्करम् प्लुतः तम् एव दिवसम् राहुः जिघृक्षति दिवाकरम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
एव एव pos=i
दिवसम् दिवस pos=n,g=m,c=2,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
ग्रहीतुम् ग्रह् pos=vi
भास्करम् भास्कर pos=n,g=m,c=2,n=s
प्लुतः प्लु pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
दिवसम् दिवस pos=n,g=m,c=2,n=s
राहुः राहु pos=n,g=m,c=1,n=s
जिघृक्षति जिघृक्षय् pos=v,p=3,n=s,l=lat
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s