Original

बहुयोजनसाहस्रं क्रमत्येष ततोऽम्बरम् ।पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ २९ ॥

Segmented

बहु-योजन-साहस्रम् क्रमति एष ततो ऽम्बरम् पितुः बलात् च बाल्यात् च भास्कर-अभ्याशम् आगतः

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
योजन योजन pos=n,comp=y
साहस्रम् साहस्र pos=n,g=n,c=2,n=s
क्रमति क्रम् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽम्बरम् अम्बर pos=n,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
बलात् बल pos=n,g=n,c=5,n=s
pos=i
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
pos=i
भास्कर भास्कर pos=n,comp=y
अभ्याशम् अभ्याश pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part