Original

बाल्येऽप्येतेन यत्कर्म कृतं राम महाबल ।तन्न वर्णयितुं शक्यमतिबालतयास्य ते ॥ १७ ॥

Segmented

बाल्ये अपि एतेन यत् कर्म कृतम् राम महा-बल तत् न वर्णयितुम् शक्यम् अतिबाल-तया अस्य ते

Analysis

Word Lemma Parse
बाल्ये बाल्य pos=n,g=n,c=7,n=s
अपि अपि pos=i
एतेन एतद् pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
वर्णयितुम् वर्णय् pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
अतिबाल अतिबाल pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=4,n=s