Original

अथ वा त्वरसे मर्तुं गच्छ दक्षिणसागरम् ।वालिनं द्रक्ष्यसे तत्र भूमिष्ठमिव भास्करम् ॥ ९ ॥

Segmented

अथवा त्वरसे मर्तुम् गच्छ दक्षिण-सागरम् वालिनम् द्रक्ष्यसे तत्र भूमिष्ठम् इव भास्करम्

Analysis

Word Lemma Parse
अथवा अथवा pos=i
त्वरसे त्वर् pos=v,p=2,n=s,l=lat
मर्तुम् मृ pos=vi
गच्छ गम् pos=v,p=2,n=s,l=lot
दक्षिण दक्षिण pos=a,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
वालिनम् वालिन् pos=n,g=m,c=2,n=s
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
तत्र तत्र pos=i
भूमिष्ठम् भूमिष्ठ pos=a,g=m,c=2,n=s
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s