Original

यद्वामृतरसः पीतस्त्वया रावणराक्षस ।तथा वालिनमासाद्य तदन्तं तव जीवितम् ॥ ८ ॥

Segmented

यद् वा अमृत-रसः पीतः त्वया रावण राक्षस तथा वालिनम् आसाद्य तद्-अन्तम् तव जीवितम्

Analysis

Word Lemma Parse
यद् यत् pos=i
वा वा pos=i
अमृत अमृत pos=n,comp=y
रसः रस pos=n,g=m,c=1,n=s
पीतः पा pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
रावण रावण pos=n,g=m,c=8,n=s
राक्षस राक्षस pos=n,g=m,c=8,n=s
तथा तथा pos=i
वालिनम् वालिन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तद् तद् pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s