Original

चतुर्भ्योऽपि समुद्रेभ्यः संध्यामन्वास्य रावण ।इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥ ६ ॥

Segmented

चतुर्भ्यो ऽपि समुद्रेभ्यः संध्याम् अन्वास्य रावण इमम् मुहूर्तम् आयाति वाली तिष्ठ मुहूर्तकम्

Analysis

Word Lemma Parse
चतुर्भ्यो चतुर् pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
समुद्रेभ्यः समुद्र pos=n,g=m,c=5,n=p
संध्याम् संध्या pos=n,g=f,c=2,n=s
अन्वास्य अन्वास् pos=vi
रावण रावण pos=n,g=m,c=8,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=m,c=2,n=s
आयाति आया pos=v,p=3,n=s,l=lat
वाली वालिन् pos=n,g=m,c=1,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
मुहूर्तकम् मुहूर्तक pos=n,g=n,c=2,n=s