Original

राक्षसेन्द्र गतो वाली यस्ते प्रतिबलो भवेत् ।नान्यः प्रमुखतः स्थातुं तव शक्तः प्लवंगमः ॥ ५ ॥

Segmented

राक्षस-इन्द्र गतो वाली यः ते प्रतिबलो भवेत् न अन्यः प्रमुखतः स्थातुम् तव शक्तः प्लवंगमः

Analysis

Word Lemma Parse
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
वाली वालिन् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिबलो प्रतिबल pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रमुखतः प्रमुखतस् pos=i
स्थातुम् स्था pos=vi
तव त्वद् pos=n,g=,c=6,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
प्लवंगमः प्लवंगम pos=n,g=m,c=1,n=s