Original

एवमेतत्पुरावृत्तं वालिना रावणः प्रभो ।धर्षितश्च कृतश्चापि भ्राता पावकसंनिधौ ॥ ४३ ॥

Segmented

एवम् एतत् पुरावृत्तम् वालिना रावणः प्रभो धर्षितः च कृतः च अपि भ्राता पावक-संनिधौ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पुरावृत्तम् पुरावृत्त pos=n,g=n,c=1,n=s
वालिना वालिन् pos=n,g=m,c=3,n=s
रावणः रावण pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
धर्षितः धर्षय् pos=va,g=m,c=1,n=s,f=part
pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
पावक पावक pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s