Original

स तत्र मासमुषितः सुग्रीव इव रावणः ।अमात्यैरागतैर्नीचस्त्रैलोक्योत्सादनार्थिभिः ॥ ४२ ॥

Segmented

स तत्र मासम् उषितः सुग्रीव इव रावणः अमात्यैः आगतैः नीचः त्रैलोक्य-उत्सादन-अर्थिभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
मासम् मास pos=n,g=m,c=2,n=s
उषितः वस् pos=va,g=m,c=1,n=s,f=part
सुग्रीव सुग्रीव pos=n,g=m,c=1,n=s
इव इव pos=i
रावणः रावण pos=n,g=m,c=1,n=s
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
आगतैः आगम् pos=va,g=m,c=3,n=p,f=part
नीचः नीच pos=a,g=m,c=1,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
उत्सादन उत्सादन pos=n,comp=y
अर्थिभिः अर्थिन् pos=a,g=m,c=3,n=p