Original

अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ ।किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ॥ ४१ ॥

Segmented

अन्योन्यम् लम्ब्-करौ ततस् तौ हरि-राक्षसौ किष्किन्धाम् विशतुः हृष्टौ सिंहौ गिरि-गुहाम् इव

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
लम्ब् लम्ब् pos=va,comp=y,f=part
करौ कर pos=n,g=m,c=1,n=d
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
हरि हरि pos=n,comp=y
राक्षसौ राक्षस pos=n,g=m,c=1,n=d
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
विशतुः विश् pos=v,p=3,n=d,l=lit
हृष्टौ हृष् pos=va,g=m,c=1,n=d,f=part
सिंहौ सिंह pos=n,g=m,c=1,n=d
गिरि गिरि pos=n,comp=y
गुहाम् गुहा pos=n,g=f,c=2,n=s
इव इव pos=i