Original

ततः प्रज्वालयित्वाग्निं तावुभौ हरिराक्षसौ ।भ्रातृत्वमुपसंपन्नौ परिष्वज्य परस्परम् ॥ ४० ॥

Segmented

ततः प्रज्वाल्य अग्निम् तौ उभौ हरि-राक्षसौ भ्रातृ-त्वम् उपसंपन्नौ परिष्वज्य परस्परम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रज्वाल्य प्रज्वालय् pos=vi
अग्निम् अग्नि pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
हरि हरि pos=n,comp=y
राक्षसौ राक्षस pos=n,g=m,c=1,n=d
भ्रातृ भ्रातृ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपसंपन्नौ उपसंपद् pos=va,g=m,c=1,n=d,f=part
परिष्वज्य परिष्वज् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s