Original

ततस्तं वानरामात्यस्तारस्तारापिता प्रभुः ।उवाच रावणं वाक्यं युद्धप्रेप्सुमुपागतम् ॥ ४ ॥

Segmented

ततस् तम् वानर-अमात्यः तारः तारा-पिता प्रभुः उवाच रावणम् वाक्यम् युद्ध-प्रेप्सुम् उपागतम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
अमात्यः अमात्य pos=n,g=m,c=1,n=s
तारः तार pos=n,g=m,c=1,n=s
तारा तारा pos=n,comp=y
पिता पितृ pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रावणम् रावण pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
युद्ध युद्ध pos=n,comp=y
प्रेप्सुम् प्रेप्सु pos=a,g=m,c=2,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part