Original

दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् ।सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥ ३९ ॥

Segmented

दाराः पुत्राः पुरम् राष्ट्रम् भोग-आच्छादन-भोजनम् सर्वम् एव अविभक्तम् नौ भविष्यति हरि-ईश्वर

Analysis

Word Lemma Parse
दाराः दार pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पुरम् पुर pos=n,g=n,c=1,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
भोग भोग pos=n,comp=y
आच्छादन आच्छादन pos=n,comp=y
भोजनम् भोजन pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
अविभक्तम् अविभक्त pos=a,g=n,c=1,n=s
नौ मद् pos=n,g=,c=6,n=d
भविष्यति भू pos=v,p=3,n=s,l=lrt
हरि हरि pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s