Original

सोऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुंगव ।त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ॥ ३८ ॥

Segmented

सो ऽहम् दृष्ट-बलः ते इच्छामि हरि-पुंगवैः त्वया सह चिरम् सख्यम् सु स्निग्धम् पावक-अग्रतस्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
दृष्ट दृश् pos=va,comp=y,f=part
बलः बल pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
हरि हरि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
चिरम् चिर pos=a,g=n,c=2,n=s
सख्यम् सख्य pos=n,g=n,c=2,n=s
सु सु pos=i
स्निग्धम् स्निग्ध pos=a,g=n,c=2,n=s
पावक पावक pos=n,comp=y
अग्रतस् अग्रतस् pos=i