Original

त्रयाणामेव भूतानां गतिरेषा प्लवंगम ।मनोऽनिलसुपर्णानां तव वा नात्र संशयः ॥ ३७ ॥

Segmented

त्रयाणाम् एव भूतानाम् गतिः एषा प्लवंगम मनः-अनिल-सुपर्णानाम् तव वा न अत्र संशयः

Analysis

Word Lemma Parse
त्रयाणाम् त्रि pos=n,g=n,c=6,n=p
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
प्लवंगम प्लवंगम pos=n,g=m,c=8,n=s
मनः मनस् pos=n,comp=y
अनिल अनिल pos=n,comp=y
सुपर्णानाम् सुपर्ण pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
वा वा pos=i
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s