Original

एवमश्रान्तवद्वीर शीघ्रमेव च वानर ।मां चैवोद्वहमानस्तु कोऽन्यो वीरः क्रमिष्यति ॥ ३६ ॥

Segmented

एवम् अश्रान्त-वत् वीर शीघ्रम् एव च वानर माम् च एव उद्वहन् तु को ऽन्यो वीरः क्रमिष्यति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अश्रान्त अश्रान्त pos=a,comp=y
वत् वत् pos=i
वीर वीर pos=n,g=m,c=8,n=s
शीघ्रम् शीघ्रम् pos=i
एव एव pos=i
pos=i
वानर वानर pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
उद्वहन् उद्वह् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
को pos=n,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
क्रमिष्यति क्रम् pos=v,p=3,n=s,l=lrt