Original

अहो बलमहो वीर्यमहो गम्भीरता च ते ।येनाहं पशुवद्गृह्य भ्रामितश्चतुरोऽर्णवान् ॥ ३५ ॥

Segmented

अहो बलम् अहो वीर्यम् अहो गम्भीर-ता च ते येन अहम् पशु-वत् गृह्य भ्रामितः चतुरः ऽर्णवान्

Analysis

Word Lemma Parse
अहो अहो pos=i
बलम् बल pos=n,g=n,c=1,n=s
अहो अहो pos=i
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
अहो अहो pos=i
गम्भीर गम्भीर pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
येन यद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
पशु पशु pos=n,comp=y
वत् वत् pos=i
गृह्य ग्रह् pos=vi
भ्रामितः भ्रामय् pos=va,g=m,c=1,n=s,f=part
चतुरः चतुर् pos=n,g=m,c=2,n=p
ऽर्णवान् अर्णव pos=n,g=m,c=2,n=p