Original

वानरेन्द्र महेन्द्राभ राक्षसेन्द्रोऽस्मि रावणः ।युद्धेप्सुरहं संप्राप्तः स चाद्यासादितस्त्वया ॥ ३४ ॥

Segmented

वानर-इन्द्र महा-इन्द्र-आभैः राक्षस-इन्द्रः ऽस्मि रावणः युद्ध-ईप्सुः अहम् सम्प्राप्तः स च अद्य आसादितः त्वया

Analysis

Word Lemma Parse
वानर वानर pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
आभैः आभ pos=a,g=m,c=8,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
रावणः रावण pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
ईप्सुः ईप्सु pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
अद्य अद्य pos=i
आसादितः आसादय् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s