Original

विस्मयं तु महद्गत्वा श्रमलोकनिरीक्षणः ।राक्षसेशो हरीशं तमिदं वचनमब्रवीत् ॥ ३३ ॥

Segmented

विस्मयम् तु महद् गत्वा श्रम-लोक-निरीक्षणः राक्षस-ईशः हरि-ईशम् तम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
तु तु pos=i
महद् महत् pos=a,g=n,c=2,n=s
गत्वा गम् pos=vi
श्रम श्रम pos=n,comp=y
लोक लोक pos=n,comp=y
निरीक्षणः निरीक्षण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan