Original

रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः ।कुतस्त्वमिति चोवाच प्रहसन्रावणं प्रति ॥ ३२ ॥

Segmented

रावणम् तु मुमोच अथ स्व-कक्षात् कपि-सत्तमः कुतस् त्वम् इति च उवाच प्रहसन् रावणम् प्रति

Analysis

Word Lemma Parse
रावणम् रावण pos=n,g=m,c=2,n=s
तु तु pos=i
मुमोच मुच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
स्व स्व pos=a,comp=y
कक्षात् कक्ष pos=n,g=m,c=5,n=s
कपि कपि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
कुतस् कुतस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
रावणम् रावण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i