Original

चतुर्ष्वपि समुद्रेषु संध्यामन्वास्य वानरः ।रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत् ॥ ३१ ॥

Segmented

चतुर्षु अपि समुद्रेषु संध्याम् अन्वास्य वानरः रावण-उद्वहन-श्रान्तः किष्किन्धा-उपवने ऽपतत्

Analysis

Word Lemma Parse
चतुर्षु चतुर् pos=n,g=m,c=7,n=p
अपि अपि pos=i
समुद्रेषु समुद्र pos=n,g=m,c=7,n=p
संध्याम् संध्या pos=n,g=f,c=2,n=s
अन्वास्य अन्वास् pos=vi
वानरः वानर pos=n,g=m,c=1,n=s
रावण रावण pos=n,comp=y
उद्वहन उद्वहन pos=n,comp=y
श्रान्तः श्रम् pos=va,g=m,c=1,n=s,f=part
किष्किन्धा किष्किन्धा pos=n,comp=y
उपवने उपवन pos=n,g=n,c=7,n=s
ऽपतत् पत् pos=v,p=3,n=s,l=lan