Original

तत्रापि संध्यामन्वास्य वासविः स हरीश्वरः ।किष्किन्धाभिमुखो गृह्य रावणं पुनरागमत् ॥ ३० ॥

Segmented

तत्र अपि संध्याम् अन्वास्य वासविः स हरि-ईश्वरः किष्किन्धा-अभिमुखः गृह्य रावणम् पुनः आगमत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
संध्याम् संध्या pos=n,g=f,c=2,n=s
अन्वास्य अन्वास् pos=vi
वासविः वासवि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
किष्किन्धा किष्किन्धा pos=n,comp=y
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
गृह्य ग्रह् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
आगमत् आगम् pos=v,p=3,n=s,l=lun