Original

ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् ।गत्वाह्वयति युद्धाय वालिनं हेममालिनम् ॥ ३ ॥

Segmented

ततः कदाचित् किष्किन्धाम् नगरीम् वालिन्-पालिताम् गत्वा आह्वयति युद्धाय वालिनम् हेम-मालिनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचित् कदाचिद् pos=i
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
नगरीम् नगरी pos=n,g=f,c=2,n=s
वालिन् वालिन् pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part
गत्वा गम् pos=vi
आह्वयति आह्वा pos=v,p=3,n=s,l=lat
युद्धाय युद्ध pos=n,g=n,c=4,n=s
वालिनम् वालिन् pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
मालिनम् मालिन् pos=a,g=m,c=2,n=s