Original

तत्र संध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः ।उत्तरं सागरं प्रायाद्वहमानो दशाननम् ॥ २८ ॥

Segmented

तत्र संध्याम् उपासित्वा स्नात्वा जप्त्वा च वानरः उत्तरम् सागरम् प्रायाद् वहमानो दशाननम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
संध्याम् संध्या pos=n,g=f,c=2,n=s
उपासित्वा उपास् pos=vi
स्नात्वा स्ना pos=vi
जप्त्वा जप् pos=vi
pos=i
वानरः वानर pos=n,g=m,c=1,n=s
उत्तरम् उत्तर pos=a,g=m,c=2,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
वहमानो वह् pos=va,g=m,c=1,n=s,f=part
दशाननम् दशानन pos=n,g=m,c=2,n=s