Original

सभाज्यमानो भूतैस्तु खेचरैः खेचरो हरिः ।पश्चिमं सागरं वाली आजगाम सरावणः ॥ २७ ॥

Segmented

सभाज्यमानो भूतैः तु खेचरैः खेचरो हरिः पश्चिमम् सागरम् वाली आजगाम स रावणः

Analysis

Word Lemma Parse
सभाज्यमानो सभाजय् pos=va,g=m,c=1,n=s,f=part
भूतैः भूत pos=n,g=n,c=3,n=p
तु तु pos=i
खेचरैः खेचर pos=n,g=m,c=3,n=p
खेचरो खेचर pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
पश्चिमम् पश्चिम pos=a,g=m,c=2,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
pos=i
रावणः रावण pos=n,g=m,c=1,n=s