Original

अपक्षिगणसंपातो वानरेन्द्रो महाजवः ।क्रमशः सागरान्सर्वान्संध्याकालमवन्दत ॥ २६ ॥

Segmented

अ पक्षि-गण-सम्पातः वानर-इन्द्रः महा-जवः क्रमशः सागरान् सर्वान् संध्या-कालम् अवन्दत

Analysis

Word Lemma Parse
pos=i
पक्षि पक्षिन् pos=n,comp=y
गण गण pos=n,comp=y
सम्पातः सम्पात pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
जवः जव pos=n,g=m,c=1,n=s
क्रमशः क्रमशस् pos=i
सागरान् सागर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
संध्या संध्या pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
अवन्दत वन्द् pos=v,p=3,n=s,l=lan