Original

अन्वीयमानस्तैर्वाली भ्राजतेऽम्बरमध्यगः ।अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ॥ २३ ॥

Segmented

अन्वीयमानः तैः वाली भ्राजते अम्बर-मध्य-गः अन्वीयमानो मेघ-ओघैः अम्बर-स्थः इव अंशुमान्

Analysis

Word Lemma Parse
अन्वीयमानः अन्वि pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
वाली वालिन् pos=n,g=m,c=1,n=s
भ्राजते भ्राज् pos=v,p=3,n=s,l=lat
अम्बर अम्बर pos=n,comp=y
मध्य मध्य pos=n,comp=y
गः pos=a,g=m,c=1,n=s
अन्वीयमानो अन्वि pos=va,g=m,c=1,n=s,f=part
मेघ मेघ pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
अम्बर अम्बर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s