Original

अथ ते राक्षसामात्या ह्रियमाणे दशानने ।मुमोक्षयिषवो घोरा रवमाणा ह्यभिद्रवन् ॥ २२ ॥

Segmented

अथ ते राक्षस-अमात्याः ह्रियमाणे दशानने मुमोक्षयिषवो घोरा रवमाणा हि अभिद्रवन्

Analysis

Word Lemma Parse
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
राक्षस राक्षस pos=n,comp=y
अमात्याः अमात्य pos=n,g=m,c=1,n=p
ह्रियमाणे हृ pos=va,g=m,c=7,n=s,f=part
दशानने दशानन pos=n,g=m,c=7,n=s
मुमोक्षयिषवो मुमोक्षयिषु pos=a,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
रवमाणा रु pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अभिद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan